Original

स्तेयं कुर्वंस्तु गुर्वर्थमापत्सु न निबध्यते ।बहुशः कामकारेण न चेद्यः संप्रवर्तते ॥ २३ ॥

Segmented

स्तेयम् कुर्वन् तु गुरु-अर्थम् आपत्सु न निबध्यते बहुशः कामकारेण न चेद् यः सम्प्रवर्तते

Analysis

Word Lemma Parse
स्तेयम् स्तेय pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
गुरु गुरु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आपत्सु आपद् pos=n,g=f,c=7,n=p
pos=i
निबध्यते निबन्ध् pos=v,p=3,n=s,l=lat
बहुशः बहुशस् pos=i
कामकारेण कामकार pos=n,g=m,c=3,n=s
pos=i
चेद् चेद् pos=i
यः यद् pos=n,g=m,c=1,n=s
सम्प्रवर्तते सम्प्रवृत् pos=v,p=3,n=s,l=lat