Original

गुरुतल्पं हि गुर्वर्थे न दूषयति मानवम् ।उद्दालकः श्वेतकेतुं जनयामास शिष्यतः ॥ २२ ॥

Segmented

गुरु-तल्पम् हि गुरु-अर्थे न दूषयति मानवम् उद्दालकः श्वेतकेतुम् जनयामास शिष्यतः

Analysis

Word Lemma Parse
गुरु गुरु pos=n,comp=y
तल्पम् तल्प pos=n,g=m,c=2,n=s
हि हि pos=i
गुरु गुरु pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
दूषयति दूषय् pos=v,p=3,n=s,l=lat
मानवम् मानव pos=n,g=m,c=2,n=s
उद्दालकः उद्दालक pos=n,g=m,c=1,n=s
श्वेतकेतुम् श्वेतकेतु pos=n,g=m,c=2,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
शिष्यतः शिष्य pos=n,g=m,c=5,n=s