Original

एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम् ।प्रायश्चित्तविधानेन सर्वमेतेन शुध्यति ॥ २१ ॥

Segmented

एतत् ते सर्वम् आख्यातम् कौन्तेय अभक्ष्य-भक्षणम् प्रायश्चित्त-विधानेन सर्वम् एतेन शुध्यति

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
अभक्ष्य अभक्ष्य pos=a,comp=y
भक्षणम् भक्षण pos=n,g=n,c=1,n=s
प्रायश्चित्त प्रायश्चित्त pos=n,comp=y
विधानेन विधान pos=n,g=n,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतेन एतद् pos=n,g=n,c=3,n=s
शुध्यति शुध् pos=v,p=3,n=s,l=lat