Original

व्यास उवाच ।अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन् ।प्रायश्चित्तीयते ह्येवं नरो मिथ्या च वर्तयन् ॥ २ ॥

Segmented

व्यास उवाच अकुर्वन् विहितम् कर्म प्रतिषिद्धानि च आचरन् प्रायश्चित्तीयते हि एवम् नरो मिथ्या च वर्तयन्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अकुर्वन् अकुर्वत् pos=a,g=m,c=1,n=s
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रतिषिद्धानि प्रतिषिध् pos=va,g=n,c=2,n=p,f=part
pos=i
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part
प्रायश्चित्तीयते प्रायश्चित्तीय् pos=v,p=3,n=s,l=lat
हि हि pos=i
एवम् एवम् pos=i
नरो नर pos=n,g=m,c=1,n=s
मिथ्या मिथ्या pos=i
pos=i
वर्तयन् वर्तय् pos=va,g=m,c=1,n=s,f=part