Original

अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम् ।न तेन ब्रह्महा स स्यान्मन्युस्तं मन्युमृच्छति ॥ १९ ॥

Segmented

अपेतम् ब्राह्मणम् वृत्ताद् यो हन्याद् आततायिनम् न तेन ब्रह्म-हा स स्यात् मन्युः तम् मन्युम् ऋच्छति

Analysis

Word Lemma Parse
अपेतम् अपे pos=va,g=m,c=2,n=s,f=part
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
वृत्ताद् वृत्त pos=n,g=n,c=5,n=s
यो यद् pos=n,g=m,c=1,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
आततायिनम् आततायिन् pos=a,g=m,c=2,n=s
pos=i
तेन तेन pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मन्युः मन्यु pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
मन्युम् मन्यु pos=n,g=m,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat