Original

अपि चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते ।वेदप्रमाणविहितं तं धर्मं प्रब्रवीमि ते ॥ १८ ॥

Segmented

अपि च अपि अत्र कौन्तेय मन्त्रो वेदेषु पठ्यते वेद-प्रमाण-विहितम् तम् धर्मम् प्रब्रवीमि ते

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
अपि अपि pos=i
अत्र अत्र pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
मन्त्रो मन्त्र pos=n,g=m,c=1,n=s
वेदेषु वेद pos=n,g=m,c=7,n=p
पठ्यते पठ् pos=v,p=3,n=s,l=lat
वेद वेद pos=n,comp=y
प्रमाण प्रमाण pos=n,comp=y
विहितम् विधा pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रब्रवीमि प्रब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s