Original

प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे ।जिघांसन्तं निहत्याजौ न तेन ब्रह्महा भवेत् ॥ १७ ॥

Segmented

प्रगृह्य शस्त्रम् आयान्तम् अपि वेद-अन्तगम् रणे जिघांसन्तम् निहत्य आजौ न तेन ब्रह्म-हा भवेत्

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
वेद वेद pos=n,comp=y
अन्तगम् अन्तग pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
जिघांसन्तम् जिघांस् pos=va,g=m,c=2,n=s,f=part
निहत्य निहन् pos=vi
आजौ आजि pos=n,g=m,c=7,n=s
pos=i
तेन तेन pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin