Original

पित्रा विभजते पुत्रो यश्च स्याद्गुरुतल्पगः ।अप्रजायन्नधर्मेण भवत्याधर्मिको जनः ॥ १४ ॥

Segmented

पित्रा विभजते पुत्रो यः च स्याद् गुरु-तल्प-गः

Analysis

Word Lemma Parse
पित्रा पितृ pos=n,g=m,c=3,n=s
विभजते विभज् pos=v,p=3,n=s,l=lat
पुत्रो पुत्र pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
गुरु गुरु pos=n,comp=y
तल्प तल्प pos=n,comp=y
गः pos=a,g=m,c=1,n=s