Original

दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम् ।सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः ॥ १३ ॥

Segmented

दक्षिणानाम् अदानम् च ब्राह्मण-स्व-अभिमर्शनम् सर्वाणि एतानि अकार्यानि प्राहुः धर्म-विदः जनाः

Analysis

Word Lemma Parse
दक्षिणानाम् दक्षिणा pos=n,g=f,c=6,n=p
अदानम् अदान pos=n,g=n,c=1,n=s
pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
स्व स्व pos=n,comp=y
अभिमर्शनम् अभिमर्शन pos=n,g=n,c=1,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
अकार्यानि अकार्य pos=n,g=n,c=2,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p