Original

शरणागतसंत्यागो भृत्यस्याभरणं तथा ।रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा ॥ ११ ॥

Segmented

शरण-आगत-संत्यागः भृत्यस्य अभरणम् तथा रसानाम् विक्रयः च अपि तिर्यग्योनि-वधः तथा

Analysis

Word Lemma Parse
शरण शरण pos=n,comp=y
आगत आगम् pos=va,comp=y,f=part
संत्यागः संत्याग pos=n,g=m,c=1,n=s
भृत्यस्य भृत्य pos=n,g=m,c=6,n=s
अभरणम् अभरण pos=n,g=n,c=1,n=s
तथा तथा pos=i
रसानाम् रस pos=n,g=m,c=6,n=p
विक्रयः विक्रय pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
तथा तथा pos=i