Original

स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया ।अयाज्ययाजनं चैव तथाभक्ष्यस्य भक्षणम् ॥ १० ॥

Segmented

स्वधर्मस्य परित्यागः पर-धर्मस्य च क्रिया अयाज्य-याजनम् च एव तथा अभक्ष्यस्य भक्षणम्

Analysis

Word Lemma Parse
स्वधर्मस्य स्वधर्म pos=n,g=m,c=6,n=s
परित्यागः परित्याग pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
धर्मस्य धर्म pos=n,g=m,c=6,n=s
pos=i
क्रिया क्रिया pos=n,g=f,c=1,n=s
अयाज्य अयाज्य pos=a,comp=y
याजनम् याजन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
अभक्ष्यस्य अभक्ष्य pos=a,g=n,c=6,n=s
भक्षणम् भक्षण pos=n,g=n,c=1,n=s