Original

युधिष्ठिर उवाच ।कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः ।किं कृत्वा चैव मुच्येत तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच कानि कृत्वा इह कर्माणि प्रायश्चित्तीयते नरः किम् कृत्वा च एव मुच्येत तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कानि pos=n,g=n,c=2,n=p
कृत्वा कृ pos=vi
इह इह pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
प्रायश्चित्तीयते प्रायश्चित्तीय् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
pos=i
एव एव pos=i
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s