Original

अहं स नागो विप्रर्षे यथा मां विन्दते भवान् ।आज्ञापय यथा स्वैरं किं करोमि प्रियं तव ॥ ९ ॥

Segmented

अहम् स नागो विप्रर्षे यथा माम् विन्दते भवान् आज्ञापय यथा स्वैरम् किम् करोमि प्रियम् तव

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नागो नाग pos=n,g=m,c=1,n=s
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
यथा यथा pos=i
माम् मद् pos=n,g=,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
आज्ञापय आज्ञापय् pos=v,p=2,n=s,l=lot
यथा यथा pos=i
स्वैरम् स्वैर pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
प्रियम् प्रिय pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s