Original

नाग उवाच ।अहो कल्याणवृत्तस्त्वं साधु सज्जनवत्सलः ।श्रवाढ्यस्त्वं महाभाग परं स्नेहेन पश्यसि ॥ ८ ॥

Segmented

नाग उवाच अहो कल्याण-वृत्तः त्वम् साधु-सत्-जन-वत्सलः श्रव-आढ्यः त्वम् महाभाग परम् स्नेहेन पश्यसि

Analysis

Word Lemma Parse
नाग नाग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहो अहो pos=i
कल्याण कल्याण pos=a,comp=y
वृत्तः वृत्त pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
साधु साधु pos=a,comp=y
सत् सत् pos=a,comp=y
जन जन pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
श्रव श्रव pos=n,comp=y
आढ्यः आढ्य pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
परम् परम् pos=i
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
पश्यसि दृश् pos=v,p=2,n=s,l=lat