Original

तस्य चाक्लेशकरणं स्वस्तिकारसमाहितम् ।वर्तयाम्ययुतं ब्रह्म योगयुक्तो निरामयः ॥ ७ ॥

Segmented

तस्य च अक्लेश-करणम् स्वस्तिकार-समाहितम् वर्तयामि अयुतम् ब्रह्म योग-युक्तः निरामयः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अक्लेश अक्लेश pos=n,comp=y
करणम् करण pos=n,g=n,c=2,n=s
स्वस्तिकार स्वस्तिकार pos=n,comp=y
समाहितम् समाधा pos=va,g=n,c=2,n=s,f=part
वर्तयामि वर्तय् pos=v,p=1,n=s,l=lat
अयुतम् अयुत pos=a,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
योग योग pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
निरामयः निरामय pos=a,g=m,c=1,n=s