Original

तस्य चाहमसांनिध्यं श्रुतवानस्मि तं गतम् ।स्वजनं तं प्रतीक्षामि पर्जन्यमिव कर्षकः ॥ ६ ॥

Segmented

तस्य च अहम् असांनिध्यम् श्रुतवान् अस्मि तम् गतम् स्व-जनम् तम् प्रतीक्षामि पर्जन्यम् इव कर्षकः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
असांनिध्यम् असांनिध्य pos=n,g=n,c=2,n=s
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रतीक्षामि प्रतीक्ष् pos=v,p=1,n=s,l=lat
पर्जन्यम् पर्जन्य pos=n,g=m,c=2,n=s
इव इव pos=i
कर्षकः कर्षक pos=n,g=m,c=1,n=s