Original

आभिमुख्यादभिक्रम्य स्नेहात्पृच्छामि ते द्विज ।विविक्ते गोमतीतीरे किं वा त्वं पर्युपाससे ॥ ४ ॥

Segmented

आभिमुख्याद् अभिक्रम्य स्नेहात् पृच्छामि ते द्विज विविक्ते गोमती-तीरे किम् वा त्वम् पर्युपाससे

Analysis

Word Lemma Parse
आभिमुख्याद् आभिमुख्य pos=n,g=n,c=5,n=s
अभिक्रम्य अभिक्रम् pos=vi
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
विविक्ते विविक्त pos=a,g=n,c=7,n=s
गोमती गोमती pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
किम् किम् pos=i
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पर्युपाससे पर्युपास् pos=v,p=2,n=s,l=lat