Original

भो भो क्षाम्याभिभाषे त्वां न रोषं कर्तुमर्हसि ।इह त्वमभिसंप्राप्तः कस्यार्थे किं प्रयोजनम् ॥ ३ ॥

Segmented

भो भो क्षम् अभिभाषे त्वाम् न रोषम् कर्तुम् अर्हसि इह त्वम् अभिसम्प्राप्तः कस्य अर्थे किम् प्रयोजनम्

Analysis

Word Lemma Parse
भो भो pos=i
भो भो pos=i
क्षम् क्षम् pos=va,g=m,c=8,n=s,f=krtya
अभिभाषे अभिभाष् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
रोषम् रोष pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
इह इह pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अभिसम्प्राप्तः अभिसम्प्राप् pos=va,g=m,c=1,n=s,f=part
कस्य pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s