Original

तमभिक्रम्य नागेन्द्रो मतिमान्स नरेश्वर ।प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः ॥ २ ॥

Segmented

तम् अभिक्रम्य नाग-इन्द्रः मतिमान् स नरेश्वर प्रोवाच मधुरम् वाक्यम् प्रकृत्या धर्म-वत्सलः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभिक्रम्य अभिक्रम् pos=vi
नाग नाग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
मधुरम् मधुर pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
धर्म धर्म pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s