Original

वयं हि भवता सर्वे गुणक्रीता विशेषतः ।यस्त्वमात्महितं त्यक्त्वा मामेवेहानुरुध्यसे ॥ १२ ॥

Segmented

वयम् हि भवता सर्वे गुण-क्रीताः विशेषतः यः त्वम् आत्म-हितम् त्यक्त्वा माम् एव इह अनुरुध्यसे

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
भवता भवत् pos=a,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=7,n=s
गुण गुण pos=n,comp=y
क्रीताः क्री pos=va,g=m,c=1,n=p,f=part
विशेषतः विशेषतः pos=i
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्म आत्मन् pos=n,comp=y
हितम् हित pos=a,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
इह इह pos=i
अनुरुध्यसे अनुरुध् pos=v,p=2,n=s,l=lat