Original

भवन्तं स्वजनादस्मि संप्राप्तं श्रुतवानिह ।अतस्त्वां स्वयमेवाहं द्रष्टुमभ्यागतो द्विज ॥ १० ॥

Segmented

भवन्तम् स्व-जनात् अस्मि सम्प्राप्तम् श्रुतवान् इह अतस् त्वा स्वयम् एव अहम् द्रष्टुम् अभ्यागतो द्विज

Analysis

Word Lemma Parse
भवन्तम् भवत् pos=a,g=m,c=2,n=s
स्व स्व pos=a,comp=y
जनात् जन pos=n,g=m,c=5,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
अतस् अतस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
द्रष्टुम् दृश् pos=vi
अभ्यागतो अभ्यागम् pos=va,g=m,c=1,n=s,f=part
द्विज द्विज pos=n,g=m,c=8,n=s