Original

भीष्म उवाच ।स पन्नगपतिस्तत्र प्रययौ ब्राह्मणं प्रति ।तमेव मनसा ध्यायन्कार्यवत्तां विचारयन् ॥ १ ॥

Segmented

भीष्म उवाच स पन्नग-पतिः तत्र प्रययौ ब्राह्मणम् प्रति तम् एव मनसा ध्यायन् कार्यवत्-ताम् विचारयन्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पन्नग पन्नग pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
प्रययौ प्रया pos=v,p=3,n=s,l=lit
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
ध्यायन् ध्या pos=va,g=m,c=1,n=s,f=part
कार्यवत् कार्यवत् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
विचारयन् विचारय् pos=va,g=m,c=1,n=s,f=part