Original

आशया त्वभिपन्नानामकृत्वाश्रुप्रमार्जनम् ।राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते ॥ ९ ॥

Segmented

आशया तु अभिपन्नानाम् अकृत्वा अश्रु-प्रमार्जनम् राजा वा राज-पुत्रः वा भ्रूण-हत्या एव युज्यते

Analysis

Word Lemma Parse
आशया आशा pos=n,g=f,c=3,n=s
तु तु pos=i
अभिपन्नानाम् अभिपद् pos=va,g=m,c=6,n=p,f=part
अकृत्वा अकृत्वा pos=i
अश्रु अश्रु pos=n,comp=y
प्रमार्जनम् प्रमार्जन pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वा वा pos=i
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
वा वा pos=i
भ्रूण भ्रूण pos=n,comp=y
हत्या हति pos=n,g=f,c=3,n=s
एव एव pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat