Original

तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि ।आशाछेदेन तस्याद्य नात्मानं दग्धुमर्हसि ॥ ८ ॥

Segmented

तद् रोषम् सहजम् त्यक्त्वा त्वम् एनम् द्रष्टुम् अर्हसि आशा-छेदेन तस्य अद्य न आत्मानम् दग्धुम् अर्हसि

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
रोषम् रोष pos=n,g=m,c=2,n=s
सहजम् सहज pos=a,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
आशा आशा pos=n,comp=y
छेदेन छेद pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
दग्धुम् दह् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat