Original

न हि त्वा दैवतं किंचिद्विविग्नं प्रतिपालयेत् ।तुल्ये ह्यभिजने जातो न कश्चित्पर्युपासते ॥ ७ ॥

Segmented

न हि त्वा दैवतम् किंचिद् विविग्नम् प्रतिपालयेत् तुल्ये हि अभिजने जातो न कश्चित् पर्युपासते

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
विविग्नम् विविज् pos=va,g=n,c=1,n=s,f=part
प्रतिपालयेत् प्रतिपालय् pos=v,p=3,n=s,l=vidhilin
तुल्ये तुल्य pos=a,g=m,c=7,n=s
हि हि pos=i
अभिजने अभिजन pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat