Original

नागभार्योवाच ।आर्जवेनाभिजानामि नासौ देवोऽनिलाशन ।एकं त्वस्य विजानामि भक्तिमानतिरोषणः ॥ ५ ॥

Segmented

नाग-भार्या उवाच आर्जवेन अभिजानामि न असौ देवो ऽनिलाशन एकम् तु अस्य विजानामि भक्तिमान् अति रोषणः

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
भार्या भार्या pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आर्जवेन आर्जव pos=n,g=n,c=3,n=s
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
ऽनिलाशन अनिलाशन pos=n,g=m,c=8,n=s
एकम् एक pos=n,g=n,c=2,n=s
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विजानामि विज्ञा pos=v,p=1,n=s,l=lat
भक्तिमान् भक्तिमत् pos=a,g=m,c=1,n=s
अति अति pos=i
रोषणः रोषण pos=a,g=m,c=1,n=s