Original

वन्दनीयाश्च वरदा वयमप्यनुयायिनः ।मनुष्याणां विशेषेण धनाध्यक्षा इति श्रुतिः ॥ ४ ॥

Segmented

वन्द्यासः च वर-दाः वयम् अपि अनुयायिनः मनुष्याणाम् विशेषेण धन-अध्यक्षाः इति श्रुतिः

Analysis

Word Lemma Parse
वन्द्यासः वन्द् pos=va,g=m,c=1,n=p,f=krtya
pos=i
वर वर pos=n,comp=y
दाः pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
अपि अपि pos=i
अनुयायिनः अनुयायिन् pos=a,g=m,c=1,n=p
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
विशेषेण विशेषेण pos=i
धन धन pos=n,comp=y
अध्यक्षाः अध्यक्ष pos=n,g=m,c=1,n=p
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s