Original

एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजः ।सर्वथा चोक्तवान्वाक्यं नाकृतार्थः प्रयास्यति ॥ २० ॥

Segmented

एष तत्र एव गच्छामि यत्र तिष्ठति असौ द्विजः सर्वथा च उक्तवान् वाक्यम् न अकृतार्थः प्रयास्यति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
गच्छामि गम् pos=v,p=1,n=s,l=lat
यत्र यत्र pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
सर्वथा सर्वथा pos=i
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
अकृतार्थः अकृतार्थ pos=a,g=m,c=1,n=s
प्रयास्यति प्रया pos=v,p=3,n=s,l=lrt