Original

को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि ।संदर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति ॥ २ ॥

Segmented

को हि माम् मानुषः शक्तो द्रष्टु-कामः यशस्विनि संदर्शन-रुचिः वाक्यम् आज्ञा-पूर्वम् वदिष्यति

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
मानुषः मानुष pos=n,g=m,c=1,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
द्रष्टु द्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
यशस्विनि यशस्विन् pos=a,g=f,c=8,n=s
संदर्शन संदर्शन pos=n,comp=y
रुचिः रुचि pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आज्ञा आज्ञा pos=n,comp=y
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
वदिष्यति वद् pos=v,p=3,n=s,l=lrt