Original

आत्मानं च विशेषेण प्रशंसाम्यनपायिनि ।यस्य मे त्वं विशालाक्षि भार्या सर्वगुणान्विता ॥ १९ ॥

Segmented

आत्मानम् च विशेषेण प्रशंसामि अनपायिन् यस्य मे त्वम् विशाल-अक्षि भार्या सर्व-गुण-अन्विता

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
विशेषेण विशेषेण pos=i
प्रशंसामि प्रशंस् pos=v,p=1,n=s,l=lat
अनपायिन् अनपायिन् pos=a,g=f,c=8,n=s
यस्य यद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विशाल विशाल pos=a,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
अन्विता अन्वित pos=a,g=f,c=1,n=s