Original

तदेष तपसां शत्रुः श्रेयसश्च निपातनः ।निगृहीतो मया रोषः श्रुत्वैव वचनं तव ॥ १८ ॥

Segmented

तद् एष तपसाम् शत्रुः श्रेयसः च निपातनः निगृहीतो मया रोषः श्रुत्वा एव वचनम् तव

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
तपसाम् तपस् pos=n,g=n,c=6,n=p
शत्रुः शत्रु pos=n,g=m,c=1,n=s
श्रेयसः श्रेयस् pos=n,g=n,c=6,n=s
pos=i
निपातनः निपातन pos=a,g=m,c=1,n=s
निगृहीतो निग्रह् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
रोषः रोष pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s