Original

अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम् ।धर्षणाद्रोषसंविग्नाः कार्तवीर्यसुता हताः ॥ १६ ॥

Segmented

अन्तःपुर-गतम् वत्सम् श्रुत्वा रामेण निर्हृतम् धर्षणाद् रोष-संविग्नाः कार्तवीर्य-सुताः हताः

Analysis

Word Lemma Parse
अन्तःपुर अन्तःपुर pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
वत्सम् वत्स pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
रामेण राम pos=n,g=m,c=3,n=s
निर्हृतम् निर्हृ pos=va,g=m,c=2,n=s,f=part
धर्षणाद् धर्षण pos=n,g=n,c=5,n=s
रोष रोष pos=n,comp=y
संविग्नाः संविज् pos=va,g=m,c=1,n=p,f=part
कार्तवीर्य कार्तवीर्य pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part