Original

दोषस्य हि वशं गत्वा दशग्रीवः प्रतापवान् ।तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे ॥ १५ ॥

Segmented

दोषस्य हि वशम् गत्वा दशग्रीवः प्रतापवान् तथा शक्र-प्रतिस्पर्धी हतो रामेण संयुगे

Analysis

Word Lemma Parse
दोषस्य दोष pos=n,g=m,c=6,n=s
हि हि pos=i
वशम् वश pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
शक्र शक्र pos=n,comp=y
प्रतिस्पर्धी प्रतिस्पर्धिन् pos=a,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s