Original

न च रोषादहं साध्वि पश्येयमधिकं तमः ।यस्य वक्तव्यतां यान्ति विशेषेण भुजंगमाः ॥ १४ ॥

Segmented

न च रोषाद् अहम् साध्वि पश्येयम् अधिकम् तमः यस्य वचनीय-ताम् यान्ति विशेषेण भुजंगमाः

Analysis

Word Lemma Parse
pos=i
pos=i
रोषाद् रोष pos=n,g=m,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
साध्वि साधु pos=a,g=f,c=8,n=s
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
अधिकम् अधिक pos=a,g=n,c=2,n=s
तमः तमस् pos=n,g=n,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
वचनीय वच् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
विशेषेण विशेषेण pos=i
भुजंगमाः भुजंगम pos=n,g=m,c=1,n=p