Original

नाग उवाच ।अभिमानेन मानो मे जातिदोषेण वै महान् ।रोषः संकल्पजः साध्वि दग्धो वाचाग्निना त्वया ॥ १३ ॥

Segmented

नाग उवाच अभिमानेन मानो मे जाति-दोषेण वै महान् रोषः संकल्प-जः साध्वि दग्धो वाचा-अग्निना त्वया

Analysis

Word Lemma Parse
नाग नाग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभिमानेन अभिमान pos=n,g=m,c=3,n=s
मानो मान pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
जाति जाति pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
वै वै pos=i
महान् महत् pos=a,g=m,c=1,n=s
रोषः रोष pos=n,g=m,c=1,n=s
संकल्प संकल्प pos=n,comp=y
जः pos=a,g=m,c=1,n=s
साध्वि साधु pos=a,g=f,c=8,n=s
दग्धो दह् pos=va,g=m,c=1,n=s,f=part
वाचा वाचा pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s