Original

अभिप्रेतामसंक्लिष्टां कृत्वाकामवतीं क्रियाम् ।न याति निरयं कश्चिदिति धर्मविदो विदुः ॥ १२ ॥

Segmented

अभिप्रेताम् असंक्लिष्टाम् कृत्वा अकामवत् क्रियाम् न याति निरयम् कश्चिद् इति धर्म-विदः विदुः

Analysis

Word Lemma Parse
अभिप्रेताम् अभिप्रे pos=va,g=f,c=2,n=s,f=part
असंक्लिष्टाम् असंक्लिष्ट pos=a,g=f,c=2,n=s
कृत्वा कृ pos=vi
अकामवत् अकामवत् pos=a,g=f,c=2,n=s
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
pos=i
याति या pos=v,p=3,n=s,l=lat
निरयम् निरय pos=n,g=m,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इति इति pos=i
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit