Original

मौनाज्ज्ञानफलावाप्तिर्दानेन च यशो महत् ।वाग्मित्वं सत्यवाक्येन परत्र च महीयते ॥ १० ॥

Segmented

मौनात् ज्ञान-फल-अवाप्तिः दानेन च यशो महत् वाग्मिन्-त्वम् सत्य-वाक्येन परत्र च महीयते

Analysis

Word Lemma Parse
मौनात् मौन pos=n,g=n,c=5,n=s
ज्ञान ज्ञान pos=n,comp=y
फल फल pos=n,comp=y
अवाप्तिः अवाप्ति pos=n,g=f,c=1,n=s
दानेन दान pos=n,g=n,c=3,n=s
pos=i
यशो यशस् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
वाग्मिन् वाग्मिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
सत्य सत्य pos=a,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
परत्र परत्र pos=i
pos=i
महीयते महीय् pos=v,p=3,n=s,l=lat