Original

अहं कस्य कुतो वाहं कः को मे ह भवेदिति ।प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमी भवेत् ॥ ९ ॥

Segmented

अहम् कस्य कुतो वा अहम् कः को मे ह भवेद् इति प्रयोजन-मतिः नित्यम् एवम् मोक्ष-आश्रमी भवेत्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
कुतो कुतस् pos=i
वा वा pos=i
अहम् मद् pos=n,g=,c=1,n=s
कः pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
प्रयोजन प्रयोजन pos=n,comp=y
मतिः मति pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
एवम् एवम् pos=i
मोक्ष मोक्ष pos=n,comp=y
आश्रमी आश्रमिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin