Original

सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते ।वैश्यानां यज्ञसंवृत्तिरातिथेयसमन्विता ॥ ६ ॥

Segmented

सर्व-भूत-परित्राणम् क्षत्र-धर्मः इह उच्यते वैश्यानाम् यज्ञ-संवृत्तिः आतिथेयी-समन्विता

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
परित्राणम् परित्राण pos=n,g=n,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
वैश्यानाम् वैश्य pos=n,g=m,c=6,n=p
यज्ञ यज्ञ pos=n,comp=y
संवृत्तिः संवृत्ति pos=n,g=f,c=1,n=s
आतिथेयी आतिथेयी pos=n,comp=y
समन्विता समन्वित pos=a,g=f,c=1,n=s