Original

नागभार्योवाच ।शिष्याणां गुरुशुश्रूषा विप्राणां वेदपारणम् ।भृत्यानां स्वामिवचनं राज्ञां लोकानुपालनम् ॥ ५ ॥

Segmented

नाग-भार्या उवाच शिष्याणाम् गुरु-शुश्रूषा विप्राणाम् वेद-पारणम् भृत्यानाम् स्वामि-वचनम् राज्ञाम् लोक-अनुपालनम्

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
भार्या भार्या pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शिष्याणाम् शिष्य pos=n,g=m,c=6,n=p
गुरु गुरु pos=n,comp=y
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
वेद वेद pos=n,comp=y
पारणम् पारण pos=n,g=n,c=1,n=s
भृत्यानाम् भृत्य pos=n,g=m,c=6,n=p
स्वामि स्वामिन् pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
लोक लोक pos=n,comp=y
अनुपालनम् अनुपालन pos=n,g=n,c=1,n=s