Original

अपि त्वमसि कल्याणि देवतातिथिपूजने ।पूर्वमुक्तेन विधिना युक्ता युक्तेन मत्समम् ॥ ३ ॥

Segmented

अपि त्वम् असि कल्याणि देवता-अतिथि-पूजने पूर्वम् उक्तेन विधिना युक्ता युक्तेन मद्-समम्

Analysis

Word Lemma Parse
अपि अपि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कल्याणि कल्याण pos=a,g=f,c=8,n=s
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
पूजने पूजन pos=n,g=n,c=7,n=s
पूर्वम् पूर्वम् pos=i
उक्तेन वच् pos=va,g=m,c=3,n=s,f=part
विधिना विधि pos=n,g=m,c=3,n=s
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
मद् मद् pos=n,comp=y
समम् सम pos=n,g=n,c=2,n=s