Original

तं भार्या समभिक्रामत्पादशौचादिभिर्गुणैः ।उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत ॥ २ ॥

Segmented

तम् भार्या समभिक्रामत् पाद-शौच-आदिभिः गुणैः उपपन्नाम् च ताम् साध्वीम् पन्नगः पर्यपृच्छत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
समभिक्रामत् समभिक्रम् pos=v,p=3,n=s,l=lan
पाद पाद pos=n,comp=y
शौच शौच pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
उपपन्नाम् उपपद् pos=va,g=f,c=2,n=s,f=part
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
साध्वीम् साधु pos=a,g=f,c=2,n=s
पन्नगः पन्नग pos=n,g=m,c=1,n=s
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan