Original

एतच्छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वमर्हसि ।दातुमर्हसि वा तस्य दर्शनं दर्शनश्रवः ॥ १६ ॥

Segmented

एतत् श्रुत्वा महा-प्राज्ञैः तत्र गन्तुम् त्वम् अर्हसि दातुम् अर्हसि वा तस्य दर्शनम् दर्शन-श्रवः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
तत्र तत्र pos=i
गन्तुम् गम् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
वा वा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
दर्शन दर्शन pos=n,comp=y
श्रवः श्रवस् pos=n,g=m,c=8,n=s