Original

अहं त्वनेन नागेन्द्र सामपूर्वं समाहिता ।प्रस्थाप्यो मत्सकाशं स संप्राप्तो भुजगोत्तमः ॥ १५ ॥

Segmented

अहम् तु अनेन नाग-इन्द्र साम-पूर्वम् समाहिता प्रस्थाप्यो मद्-सकाशम् स सम्प्राप्तो भुजग-उत्तमः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
नाग नाग pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
साम सामन् pos=n,comp=y
पूर्वम् पूर्वम् pos=i
समाहिता समाधा pos=va,g=f,c=1,n=s,f=part
प्रस्थाप्यो प्रस्थापय् pos=va,g=m,c=1,n=s,f=krtya
मद् मद् pos=n,comp=y
सकाशम् सकाश pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
भुजग भुजग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s