Original

गोमत्यास्त्वेष पुलिने त्वद्दर्शनसमुत्सुकः ।आसीनोऽऽवर्तयन्ब्रह्म ब्राह्मणः संशितव्रतः ॥ १४ ॥

Segmented

गोमत्याः तु एष पुलिने त्वद्-दर्शन-समुत्सुकः आसीनो ऽऽवर्तयन् ब्रह्म संशित-व्रतः

Analysis

Word Lemma Parse
गोमत्याः गोमती pos=n,g=f,c=6,n=s
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
पुलिने पुलिन pos=n,g=n,c=7,n=s
त्वद् त्वद् pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
समुत्सुकः समुत्सुक pos=a,g=m,c=1,n=s
आसीनो आस् pos=va,g=m,c=1,n=s,f=part
ऽऽवर्तयन् ब्रह्मन् pos=n,g=n,c=2,n=s
ब्रह्म ब्राह्मण pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s