Original

सप्ताष्टदिवसास्त्वद्य विप्रस्येहागतस्य वै ।स च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति ॥ १३ ॥

Segmented

सप्त-अष्ट-दिवसाः तु अद्य विप्रस्य इह आगतस्य वै स च कार्यम् न मे ख्याति दर्शनम् तव काङ्क्षति

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,comp=y
अष्ट अष्टन् pos=n,comp=y
दिवसाः दिवस pos=n,g=m,c=1,n=p
तु तु pos=i
अद्य अद्य pos=i
विप्रस्य विप्र pos=n,g=m,c=6,n=s
इह इह pos=i
आगतस्य आगम् pos=va,g=m,c=6,n=s,f=part
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
ख्याति ख्या pos=v,p=3,n=s,l=lat
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
काङ्क्षति काङ्क्ष् pos=v,p=3,n=s,l=lat