Original

पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते ।तवोपदेशान्नागेन्द्र तच्च तत्त्वेन वेद्मि वै ॥ १० ॥

Segmented

पतिव्रता-त्वम् भार्यायाः परमो धर्म उच्यते ते उपदेशात् नाग-इन्द्र तत् च तत्त्वेन वेद्मि वै

Analysis

Word Lemma Parse
पतिव्रता पतिव्रता pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
भार्यायाः भार्या pos=n,g=f,c=6,n=s
परमो परम pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
उपदेशात् उपदेश pos=n,g=m,c=5,n=s
नाग नाग pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
वै वै pos=i