Original

भीष्म उवाच ।अथ काले बहुतिथे पूर्णे प्राप्तो भुजंगमः ।दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वतः ॥ १ ॥

Segmented

भीष्म उवाच अथ काले बहुतिथे पूर्णे प्राप्तो भुजंगमः दत्त-अभ्यनुज्ञः स्वम् वेश्म कृत-कर्मा विवस्वतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
काले काल pos=n,g=m,c=7,n=s
बहुतिथे बहुतिथ pos=a,g=m,c=7,n=s
पूर्णे पृ pos=va,g=m,c=7,n=s,f=part
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
भुजंगमः भुजंगम pos=n,g=m,c=1,n=s
दत्त दा pos=va,comp=y,f=part
अभ्यनुज्ञः अभ्यनुज्ञा pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
कृत कृ pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
विवस्वतः विवस्वन्त् pos=n,g=m,c=6,n=s