Original

न हि नो भ्रूणहा कश्चिद्राजापथ्योऽनृतोऽपि वा ।पूर्वाशी वा कुले ह्यस्मिन्देवतातिथिबन्धुषु ॥ ९ ॥

Segmented

न हि नो भ्रूण-हा कश्चिद् राज-अपथ्यः ऽनृतो ऽपि वा पूर्व-आशी वा कुले हि अस्मिन् देवता-अतिथि-बन्धुषु

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
नो मद् pos=n,g=,c=6,n=p
भ्रूण भ्रूण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
अपथ्यः अपथ्य pos=a,g=m,c=1,n=s
ऽनृतो अनृत pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
पूर्व पूर्व pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
वा वा pos=i
कुले कुल pos=n,g=n,c=7,n=s
हि हि pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
बन्धुषु बन्धु pos=n,g=m,c=7,n=p