Original

त्यक्ताहारेण भवता वने निवसता सता ।बालवृद्धमिदं सर्वं पीड्यते धर्मसंकटात् ॥ ८ ॥

Segmented

त्यक्त-आहारेण भवता वने निवसता सता बाल-वृद्धम् इदम् सर्वम् पीड्यते धर्म-संकटात्

Analysis

Word Lemma Parse
त्यक्त त्यज् pos=va,comp=y,f=part
आहारेण आहार pos=n,g=m,c=3,n=s
भवता भवत् pos=a,g=m,c=3,n=s
वने वन pos=n,g=n,c=7,n=s
निवसता निवस् pos=va,g=m,c=3,n=s,f=part
सता अस् pos=va,g=m,c=3,n=s,f=part
बाल बाल pos=a,comp=y
वृद्धम् वृद्ध pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
पीड्यते पीडय् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
संकटात् संकट pos=n,g=n,c=5,n=s